मलिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search
See also: मुल्क

Sanskrit[edit]

Etymology[edit]

Borrowed from Arabic مَلِك (malik).

Noun[edit]

मलिक (malika) stemm

  1. king (Cat.)

Declension[edit]

Masculine a-stem declension of मलिक
Nom. sg. मलिकः (malikaḥ)
Gen. sg. मलिकस्य (malikasya)
Singular Dual Plural
Nominative मलिकः (malikaḥ) मलिकौ (malikau) मलिकाः (malikāḥ)
Vocative मलिक (malika) मलिकौ (malikau) मलिकाः (malikāḥ)
Accusative मलिकम् (malikam) मलिकौ (malikau) मलिकान् (malikān)
Instrumental मलिकेन (malikena) मलिकाभ्याम् (malikābhyām) मलिकैः (malikaiḥ)
Dative मलिकाय (malikāya) मलिकाभ्याम् (malikābhyām) मलिकेभ्यः (malikebhyaḥ)
Ablative मलिकात् (malikāt) मलिकाभ्याम् (malikābhyām) मलिकेभ्यः (malikebhyaḥ)
Genitive मलिकस्य (malikasya) मलिकयोः (malikayoḥ) मलिकानाम् (malikānām)
Locative मलिके (malike) मलिकयोः (malikayoḥ) मलिकेषु (malikeṣu)

References[edit]