इष्णाति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Inherited from Proto-Indo-European *h₁is-né-h₂-ti ~ *h₁is-n-h₂-énti.

Pronunciation

[edit]

Verb

[edit]

इष्णाति (iṣṇā́ti) third-singular present indicative (root इष्, class 9, type P, present)

  1. to cause to move quickly, let fly, throw, cast, swing
  2. to impel, incite, animate, promote
  3. to send out or off, stream out, pour out, discharge
  4. to deliver (a speech), announce, proclaim

Conjugation

[edit]
Present: इष्णाति (iṣṇā́ti), इष्णीते (iṣṇīté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third इष्णाति
iṣṇā́ti
इष्णीतः
iṣṇītáḥ
इष्णन्ति
iṣṇánti
इष्णीते
iṣṇīté
इष्णाते
iṣṇā́te
इष्णते
iṣṇáte
Second इष्णासि
iṣṇā́si
इष्णीथः
iṣṇītháḥ
इष्णीथ
iṣṇīthá
इष्णीषे
iṣṇīṣé
इष्णाथे
iṣṇā́the
इष्णीध्वे
iṣṇīdhvé
First इष्णामि
iṣṇā́mi
इष्णीवः
iṣṇīváḥ
इष्णीमः
iṣṇīmáḥ
इष्णे
iṣṇé
इष्णीवहे
iṣṇīváhe
इष्णीमहे
iṣṇīmáhe
Imperative
Third इष्णातु
iṣṇā́tu
इष्णीताम्
iṣṇītā́m
इष्णन्तु
iṣṇántu
इष्णीताम्
iṣṇītā́m
इष्णाताम्
iṣṇā́tām
इष्णताम्
iṣṇátām
Second इषाण
iṣāṇá
इष्णीतम्
iṣṇītám
इष्णीत
iṣṇītá
इष्णीष्व
iṣṇīṣvá
इष्णाथाम्
iṣṇā́thām
इष्णीध्वम्
iṣṇīdhvám
First इष्णानि
iṣṇā́ni
इष्णाव
iṣṇā́va
इष्णाम
iṣṇā́ma
इष्णै
iṣṇaí
इष्णावहै
iṣṇā́vahai
इष्णामहै
iṣṇā́mahai
Optative/Potential
Third इष्णीयात्
iṣṇīyā́t
इष्णीयाताम्
iṣṇīyā́tām
इष्णीयुः
iṣṇīyúḥ
इष्णीत
iṣṇītá
इष्णीयाताम्
iṣṇīyā́tām
इष्णीरन्
iṣṇīrán
Second इष्णीयाः
iṣṇīyā́ḥ
इष्णीयातम्
iṣṇīyā́tam
इष्णीयात
iṣṇīyā́ta
इष्णीथाः
iṣṇīthā́ḥ
इष्णीयाथाम्
iṣṇīyā́thām
इष्णीध्वम्
iṣṇīdhvám
First इष्णीयाम्
iṣṇīyā́m
इष्णीयाव
iṣṇīyā́va
इष्णीयाम
iṣṇīyā́ma
इष्णीय
iṣṇīyá
इष्णीवहि
iṣṇīváhi
इष्णीमहि
iṣṇīmáhi
Participles
इष्णत्
iṣṇát
इष्णान
iṣṇāná
Imperfect: ऐष्णात् (aíṣṇāt), ऐष्णीत (aíṣṇīta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ऐष्णात्
aíṣṇāt
ऐष्णीताम्
aíṣṇītām
ऐष्णन्
aíṣṇan
ऐष्णीत
aíṣṇīta
ऐष्णाताम्
aíṣṇātām
ऐष्णत
aíṣṇata
Second ऐष्णाः
aíṣṇāḥ
ऐष्णीतम्
aíṣṇītam
ऐष्णीत
aíṣṇīta
ऐष्णीथाः
aíṣṇīthāḥ
ऐष्णाथाम्
aíṣṇāthām
ऐष्णीध्वम्
aíṣṇīdhvam
First ऐष्णाम्
aíṣṇām
ऐष्णीव
aíṣṇīva
ऐष्णीम
aíṣṇīma
ऐष्णि
aíṣṇi
ऐष्णीवहि
aíṣṇīvahi
ऐष्णीमहि
aíṣṇīmahi

Further reading

[edit]