अञ्जस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

From Proto-Indo-Aryan *Hánȷ́as, from Proto-Indo-Iranian *Hánǰas, from Proto-Indo-European *h₃éngʷos (fat, grease), from *h₃engʷ- (to smear, anoint). Cognate with Latin unguen, dialectal German Anke.

Noun

[edit]

अञ्जस् (áñjas) stemn

  1. ointment
    Synonym: लेप (lepa)
Declension
[edit]
Neuter as-stem declension of अञ्जस् (áñjas)
Singular Dual Plural
Nominative अञ्जः
áñjaḥ
अञ्जसी
áñjasī
अञ्जांसि
áñjāṃsi
Vocative अञ्जः
áñjaḥ
अञ्जसी
áñjasī
अञ्जांसि
áñjāṃsi
Accusative अञ्जः
áñjaḥ
अञ्जसी
áñjasī
अञ्जांसि
áñjāṃsi
Instrumental अञ्जसा
áñjasā
अञ्जोभ्याम्
áñjobhyām
अञ्जोभिः
áñjobhiḥ
Dative अञ्जसे
áñjase
अञ्जोभ्याम्
áñjobhyām
अञ्जोभ्यः
áñjobhyaḥ
Ablative अञ्जसः
áñjasaḥ
अञ्जोभ्याम्
áñjobhyām
अञ्जोभ्यः
áñjobhyaḥ
Genitive अञ्जसः
áñjasaḥ
अञ्जसोः
áñjasoḥ
अञ्जसाम्
áñjasām
Locative अञ्जसि
áñjasi
अञ्जसोः
áñjasoḥ
अञ्जःसु
áñjaḥsu
Descendants
[edit]
  • Assamese: আঞ্জা (añza)

Etymology 2

[edit]

Perhaps the same as Etymology 1, with semantic shift "greasy ointment" > "quickness (due to lowered friction)".[1] For a semantic parallel, compare English greased lightning.

Noun

[edit]

अञ्जस् (áñjas) stemn

  1. speed
  2. velocity
Declension
[edit]
Neuter as-stem declension of अञ्जस् (áñjas)
Singular Dual Plural
Nominative अञ्जः
áñjaḥ
अञ्जसी
áñjasī
अञ्जांसि
áñjāṃsi
Vocative अञ्जः
áñjaḥ
अञ्जसी
áñjasī
अञ्जांसि
áñjāṃsi
Accusative अञ्जः
áñjaḥ
अञ्जसी
áñjasī
अञ्जांसि
áñjāṃsi
Instrumental अञ्जसा
áñjasā
अञ्जोभ्याम्
áñjobhyām
अञ्जोभिः
áñjobhiḥ
Dative अञ्जसे
áñjase
अञ्जोभ्याम्
áñjobhyām
अञ्जोभ्यः
áñjobhyaḥ
Ablative अञ्जसः
áñjasaḥ
अञ्जोभ्याम्
áñjobhyām
अञ्जोभ्यः
áñjobhyaḥ
Genitive अञ्जसः
áñjasaḥ
अञ्जसोः
áñjasoḥ
अञ्जसाम्
áñjasām
Locative अञ्जसि
áñjasi
अञ्जसोः
áñjasoḥ
अञ्जःसु
áñjaḥsu

References

[edit]
  1. ^ Derksen, Rick (2015) “anksti”, in Etymological Dictionary of the Baltic Inherited Lexicon (Leiden Indo-European Etymological Dictionary Series; 13), Leiden, Boston: Brill, →ISBN, page 56