साधयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-European *soHdʰ-éye-ti.[1] Synchronically साध् (sādh) +‎ -अयति (-áyati).

Pronunciation[edit]

Verb[edit]

साधयति (sādháyati) third-singular present indicative (root साध्, class 10, type UP, causative)[2]

  1. to straighten, make straight (a path)
  2. to guide straight or well, direct or bring to a goal
  3. to master, subdue, overpower, conquer, win, win over
  4. to summon, conjure up (a god or spirit)
  5. (law) to enforce payment, recover (a debt), collect (taxes)
  6. to subdue a disease, set right, heal, cure
  7. to bring to an end or conclusion, complete, make perfect, bring about, accomplish, effect, fulfil, execute, practice
  8. to attain one's object, be successful
  9. to produce, make, render
  10. to establish a truth, substantiate, prove, demonstrate
  11. to make ready, prepare
  12. to gain, obtain, acquire, procure
  13. to find out (by calculation)
  14. to grant, bestow, yield
  15. to put or place in
  16. to set out, proceed, go

Conjugation[edit]

Present: साधयति (sādháyati), साधयते (sādháyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third साधयति
sādháyati
साधयतः
sādháyataḥ
साधयन्ति
sādháyanti
साधयते
sādháyate
साधयेते
sādháyete
साधयन्ते
sādháyante
Second साधयसि
sādháyasi
साधयथः
sādháyathaḥ
साधयथ
sādháyatha
साधयसे
sādháyase
साधयेथे
sādháyethe
साधयध्वे
sādháyadhve
First साधयामि
sādháyāmi
साधयावः
sādháyāvaḥ
साधयामः
sādháyāmaḥ
साधये
sādháye
साधयावहे
sādháyāvahe
साधयामहे
sādháyāmahe
Imperative
Third साधयतु
sādháyatu
साधयताम्
sādháyatām
साधयन्तु
sādháyantu
साधयताम्
sādháyatām
साधयेताम्
sādháyetām
साधयन्ताम्
sādháyantām
Second साधय
sādháya
साधयतम्
sādháyatam
साधयत
sādháyata
साधयस्व
sādháyasva
साधयेथाम्
sādháyethām
साधयध्वम्
sādháyadhvam
First साधयानि
sādháyāni
साधयाव
sādháyāva
साधयाम
sādháyāma
साधयै
sādháyai
साधयावहै
sādháyāvahai
साधयामहै
sādháyāmahai
Optative/Potential
Third साधयेत्
sādháyet
साधयेताम्
sādháyetām
साधयेयुः
sādháyeyuḥ
साधयेत
sādháyeta
साधयेयाताम्
sādháyeyātām
साधयेरन्
sādháyeran
Second साधयेः
sādháyeḥ
साधयेतम्
sādháyetam
साधयेत
sādháyeta
साधयेथाः
sādháyethāḥ
साधयेयाथाम्
sādháyeyāthām
साधयेध्वम्
sādháyedhvam
First साधयेयम्
sādháyeyam
साधयेव
sādháyeva
साधयेम
sādháyema
साधयेय
sādháyeya
साधयेवहि
sādháyevahi
साधयेमहि
sādháyemahi
Participles
साधयत्
sādháyat
साधयमान / साधयान¹
sādháyamāna / sādhayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: असाधयत् (ásādhayat), असाधयत (ásādhayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third असाधयत्
ásādhayat
असाधयताम्
ásādhayatām
असाधयन्
ásādhayan
असाधयत
ásādhayata
असाधयेताम्
ásādhayetām
असाधयन्त
ásādhayanta
Second असाधयः
ásādhayaḥ
असाधयतम्
ásādhayatam
असाधयत
ásādhayata
असाधयथाः
ásādhayathāḥ
असाधयेथाम्
ásādhayethām
असाधयध्वम्
ásādhayadhvam
First असाधयम्
ásādhayam
असाधयाव
ásādhayāva
असाधयाम
ásādhayāma
असाधये
ásādhaye
असाधयावहि
ásādhayāvahi
असाधयामहि
ásādhayāmahi

References[edit]

  1. ^ Rix, Helmut, editor (2001), Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 517
  2. ^ Monier Williams (1899) “साध्”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 1200, column 3.