सहस्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Alternative forms

[edit]

Etymology

[edit]

Borrowed from Sanskrit सहस्र (sahasra). Doublet of हज़ार (hazār).

Pronunciation

[edit]

Numeral

[edit]

सहस्र (sahasram (Urdu spelling سہسر) (cardinal)

  1. (formal) thousand
    Synonym: हज़ार (hazār)

Declension

[edit]

Sanskrit

[edit]
Sanskrit numbers (edit)
 ←  1  ←  100 १०००
1,000
10,000  →  1,000,000 (106)  → [a], [b]
    Cardinal: सहस्र (sahasra)

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *saźʰásram, from Proto-Indo-Iranian *saȷ́ʰásram (thousand), from Proto-Indo-European *sm̥-ǵʰéslom, from *ǵʰéslom. Cognate with Avestan 𐬵𐬀𐬰𐬀𐬢𐬭𐬀 (hazaŋra), Persian هزار (hezâr), Ancient Greek χίλιοι (khílioi), Latin mīlle.

Pronunciation

[edit]

Numeral

[edit]

सहस्र (sahásran (rarely m)

  1. a thousand
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.62.8:
      प्र नू॒नं जा॑यताम॒यं मनु॒स्तोक्मे॑व रोहतु।
      यः स॒हस्रं॑ श॒ताश्वं॑ स॒द्यो दा॒नाय॒ मंह॑ते॥
      prá nūnáṃ jāyatāmayáṃ mánustókmeva rohatu.
      yáḥ sahásraṃ śatā́śvaṃ sadyó dānā́ya máṃhate.
      May this Manu (Sāvarṇi) quickly be born, may he increase like (well- watered) seed, who sends meat once a thousand and a hundred horses for a present.

Declension

[edit]
Neuter a-stem declension of सहस्र (sahasra)
Singular Dual Plural
Nominative सहस्रम्
sahasram
सहस्रे
sahasre
सहस्राणि / सहस्रा¹
sahasrāṇi / sahasrā¹
Vocative सहस्र
sahasra
सहस्रे
sahasre
सहस्राणि / सहस्रा¹
sahasrāṇi / sahasrā¹
Accusative सहस्रम्
sahasram
सहस्रे
sahasre
सहस्राणि / सहस्रा¹
sahasrāṇi / sahasrā¹
Instrumental सहस्रेण
sahasreṇa
सहस्राभ्याम्
sahasrābhyām
सहस्रैः / सहस्रेभिः¹
sahasraiḥ / sahasrebhiḥ¹
Dative सहस्राय
sahasrāya
सहस्राभ्याम्
sahasrābhyām
सहस्रेभ्यः
sahasrebhyaḥ
Ablative सहस्रात्
sahasrāt
सहस्राभ्याम्
sahasrābhyām
सहस्रेभ्यः
sahasrebhyaḥ
Genitive सहस्रस्य
sahasrasya
सहस्रयोः
sahasrayoḥ
सहस्राणाम्
sahasrāṇām
Locative सहस्रे
sahasre
सहस्रयोः
sahasrayoḥ
सहस्रेषु
sahasreṣu
Notes
  • ¹Vedic
Masculine a-stem declension of सहस्र (sahasra)
Singular Dual Plural
Nominative सहस्रः
sahasraḥ
सहस्रौ / सहस्रा¹
sahasrau / sahasrā¹
सहस्राः / सहस्रासः¹
sahasrāḥ / sahasrāsaḥ¹
Vocative सहस्र
sahasra
सहस्रौ / सहस्रा¹
sahasrau / sahasrā¹
सहस्राः / सहस्रासः¹
sahasrāḥ / sahasrāsaḥ¹
Accusative सहस्रम्
sahasram
सहस्रौ / सहस्रा¹
sahasrau / sahasrā¹
सहस्रान्
sahasrān
Instrumental सहस्रेण
sahasreṇa
सहस्राभ्याम्
sahasrābhyām
सहस्रैः / सहस्रेभिः¹
sahasraiḥ / sahasrebhiḥ¹
Dative सहस्राय
sahasrāya
सहस्राभ्याम्
sahasrābhyām
सहस्रेभ्यः
sahasrebhyaḥ
Ablative सहस्रात्
sahasrāt
सहस्राभ्याम्
sahasrābhyām
सहस्रेभ्यः
sahasrebhyaḥ
Genitive सहस्रस्य
sahasrasya
सहस्रयोः
sahasrayoḥ
सहस्राणाम्
sahasrāṇām
Locative सहस्रे
sahasre
सहस्रयोः
sahasrayoḥ
सहस्रेषु
sahasreṣu
Notes
  • ¹Vedic

Adjective

[edit]

सहस्र (sahásra) stem

  1. a thousandth or the thousandth

Declension

[edit]
Masculine a-stem declension of सहस्र (sahásra)
Singular Dual Plural
Nominative सहस्रः
sahásraḥ
सहस्रौ / सहस्रा¹
sahásrau / sahásrā¹
सहस्राः / सहस्रासः¹
sahásrāḥ / sahásrāsaḥ¹
Vocative सहस्र
sáhasra
सहस्रौ / सहस्रा¹
sáhasrau / sáhasrā¹
सहस्राः / सहस्रासः¹
sáhasrāḥ / sáhasrāsaḥ¹
Accusative सहस्रम्
sahásram
सहस्रौ / सहस्रा¹
sahásrau / sahásrā¹
सहस्रान्
sahásrān
Instrumental सहस्रेण
sahásreṇa
सहस्राभ्याम्
sahásrābhyām
सहस्रैः / सहस्रेभिः¹
sahásraiḥ / sahásrebhiḥ¹
Dative सहस्राय
sahásrāya
सहस्राभ्याम्
sahásrābhyām
सहस्रेभ्यः
sahásrebhyaḥ
Ablative सहस्रात्
sahásrāt
सहस्राभ्याम्
sahásrābhyām
सहस्रेभ्यः
sahásrebhyaḥ
Genitive सहस्रस्य
sahásrasya
सहस्रयोः
sahásrayoḥ
सहस्राणाम्
sahásrāṇām
Locative सहस्रे
sahásre
सहस्रयोः
sahásrayoḥ
सहस्रेषु
sahásreṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सहस्री (sahásrī)
Singular Dual Plural
Nominative सहस्री
sahásrī
सहस्र्यौ / सहस्री¹
sahásryau / sahásrī¹
सहस्र्यः / सहस्रीः¹
sahásryaḥ / sahásrīḥ¹
Vocative सहस्रि
sáhasri
सहस्र्यौ / सहस्री¹
sáhasryau / sáhasrī¹
सहस्र्यः / सहस्रीः¹
sáhasryaḥ / sáhasrīḥ¹
Accusative सहस्रीम्
sahásrīm
सहस्र्यौ / सहस्री¹
sahásryau / sahásrī¹
सहस्रीः
sahásrīḥ
Instrumental सहस्र्या
sahásryā
सहस्रीभ्याम्
sahásrībhyām
सहस्रीभिः
sahásrībhiḥ
Dative सहस्र्यै
sahásryai
सहस्रीभ्याम्
sahásrībhyām
सहस्रीभ्यः
sahásrībhyaḥ
Ablative सहस्र्याः / सहस्र्यै²
sahásryāḥ / sahásryai²
सहस्रीभ्याम्
sahásrībhyām
सहस्रीभ्यः
sahásrībhyaḥ
Genitive सहस्र्याः / सहस्र्यै²
sahásryāḥ / sahásryai²
सहस्र्योः
sahásryoḥ
सहस्रीणाम्
sahásrīṇām
Locative सहस्र्याम्
sahásryām
सहस्र्योः
sahásryoḥ
सहस्रीषु
sahásrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सहस्र (sahásra)
Singular Dual Plural
Nominative सहस्रम्
sahásram
सहस्रे
sahásre
सहस्राणि / सहस्रा¹
sahásrāṇi / sahásrā¹
Vocative सहस्र
sáhasra
सहस्रे
sáhasre
सहस्राणि / सहस्रा¹
sáhasrāṇi / sáhasrā¹
Accusative सहस्रम्
sahásram
सहस्रे
sahásre
सहस्राणि / सहस्रा¹
sahásrāṇi / sahásrā¹
Instrumental सहस्रेण
sahásreṇa
सहस्राभ्याम्
sahásrābhyām
सहस्रैः / सहस्रेभिः¹
sahásraiḥ / sahásrebhiḥ¹
Dative सहस्राय
sahásrāya
सहस्राभ्याम्
sahásrābhyām
सहस्रेभ्यः
sahásrebhyaḥ
Ablative सहस्रात्
sahásrāt
सहस्राभ्याम्
sahásrābhyām
सहस्रेभ्यः
sahásrebhyaḥ
Genitive सहस्रस्य
sahásrasya
सहस्रयोः
sahásrayoḥ
सहस्राणाम्
sahásrāṇām
Locative सहस्रे
sahásre
सहस्रयोः
sahásrayoḥ
सहस्रेषु
sahásreṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]