सकर्मक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sə.kəɾ.mək/, [sɐ.kɐɾ.mɐk]

Adjective[edit]

सकर्मक (sakarmak) (indeclinable)

  1. (grammar) transitive

Sanskrit[edit]

Adjective[edit]

सकर्मक (sa-karmaka)

  1. effective, having consequences
  2. (grammar) ("having an object") transitive

Declension[edit]

Masculine a-stem declension of सकर्मक
Nom. sg. सकर्मकः (sakarmakaḥ)
Gen. sg. सकर्मकस्य (sakarmakasya)
Singular Dual Plural
Nominative सकर्मकः (sakarmakaḥ) सकर्मकौ (sakarmakau) सकर्मकाः (sakarmakāḥ)
Vocative सकर्मक (sakarmaka) सकर्मकौ (sakarmakau) सकर्मकाः (sakarmakāḥ)
Accusative सकर्मकम् (sakarmakam) सकर्मकौ (sakarmakau) सकर्मकान् (sakarmakān)
Instrumental सकर्मकेण (sakarmakeṇa) सकर्मकाभ्याम् (sakarmakābhyām) सकर्मकैः (sakarmakaiḥ)
Dative सकर्मकाय (sakarmakāya) सकर्मकाभ्याम् (sakarmakābhyām) सकर्मकेभ्यः (sakarmakebhyaḥ)
Ablative सकर्मकात् (sakarmakāt) सकर्मकाभ्याम् (sakarmakābhyām) सकर्मकेभ्यः (sakarmakebhyaḥ)
Genitive सकर्मकस्य (sakarmakasya) सकर्मकयोः (sakarmakayoḥ) सकर्मकाणाम् (sakarmakāṇām)
Locative सकर्मके (sakarmake) सकर्मकयोः (sakarmakayoḥ) सकर्मकेषु (sakarmakeṣu)
Feminine ā-stem declension of सकर्मक
Nom. sg. सकर्मका (sakarmakā)
Gen. sg. सकर्मकायाः (sakarmakāyāḥ)
Singular Dual Plural
Nominative सकर्मका (sakarmakā) सकर्मके (sakarmake) सकर्मकाः (sakarmakāḥ)
Vocative सकर्मके (sakarmake) सकर्मके (sakarmake) सकर्मकाः (sakarmakāḥ)
Accusative सकर्मकाम् (sakarmakām) सकर्मके (sakarmake) सकर्मकाः (sakarmakāḥ)
Instrumental सकर्मकया (sakarmakayā) सकर्मकाभ्याम् (sakarmakābhyām) सकर्मकाभिः (sakarmakābhiḥ)
Dative सकर्मकायै (sakarmakāyai) सकर्मकाभ्याम् (sakarmakābhyām) सकर्मकाभ्यः (sakarmakābhyaḥ)
Ablative सकर्मकायाः (sakarmakāyāḥ) सकर्मकाभ्याम् (sakarmakābhyām) सकर्मकाभ्यः (sakarmakābhyaḥ)
Genitive सकर्मकायाः (sakarmakāyāḥ) सकर्मकयोः (sakarmakayoḥ) सकर्मकाणाम् (sakarmakāṇām)
Locative सकर्मकायाम् (sakarmakāyām) सकर्मकयोः (sakarmakayoḥ) सकर्मकासु (sakarmakāsu)
Neuter a-stem declension of सकर्मक
Nom. sg. सकर्मकम् (sakarmakam)
Gen. sg. सकर्मकस्य (sakarmakasya)
Singular Dual Plural
Nominative सकर्मकम् (sakarmakam) सकर्मके (sakarmake) सकर्मकाणि (sakarmakāṇi)
Vocative सकर्मक (sakarmaka) सकर्मके (sakarmake) सकर्मकाणि (sakarmakāṇi)
Accusative सकर्मकम् (sakarmakam) सकर्मके (sakarmake) सकर्मकाणि (sakarmakāṇi)
Instrumental सकर्मकेण (sakarmakeṇa) सकर्मकाभ्याम् (sakarmakābhyām) सकर्मकैः (sakarmakaiḥ)
Dative सकर्मकाय (sakarmakāya) सकर्मकाभ्याम् (sakarmakābhyām) सकर्मकेभ्यः (sakarmakebhyaḥ)
Ablative सकर्मकात् (sakarmakāt) सकर्मकाभ्याम् (sakarmakābhyām) सकर्मकेभ्यः (sakarmakebhyaḥ)
Genitive सकर्मकस्य (sakarmakasya) सकर्मकयोः (sakarmakayoḥ) सकर्मकाणाम् (sakarmakāṇām)
Locative सकर्मके (sakarmake) सकर्मकयोः (sakarmakayoḥ) सकर्मकेषु (sakarmakeṣu)

Related terms[edit]