संलक्षण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From Sanskrit संलक्षण (saṃlakṣaṇa). By surface analysis, सम्- (sam-) +‎ लक्षण (lakṣaṇ).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sən.lək.ʂəɳ/, [sɐ̃n.lɐk.ʃɐ̃ɳ]

Noun[edit]

संलक्षण (sanlakṣaṇm

  1. the act of distinctly marking, distinguishing, characterising

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From सम्- (sam-) +‎ लक्ष् (lakṣ) +‎ -अन (-ana).

Pronunciation[edit]

Noun[edit]

संलक्षण (saṃlakṣaṇa) stemn

  1. the act of distinctly marking, distinguishing, characterising

Declension[edit]

Neuter a-stem declension of संलक्षण (saṃlakṣaṇa)
Singular Dual Plural
Nominative संलक्षणम्
saṃlakṣaṇam
संलक्षणे
saṃlakṣaṇe
संलक्षणानि / संलक्षणा¹
saṃlakṣaṇāni / saṃlakṣaṇā¹
Vocative संलक्षण
saṃlakṣaṇa
संलक्षणे
saṃlakṣaṇe
संलक्षणानि / संलक्षणा¹
saṃlakṣaṇāni / saṃlakṣaṇā¹
Accusative संलक्षणम्
saṃlakṣaṇam
संलक्षणे
saṃlakṣaṇe
संलक्षणानि / संलक्षणा¹
saṃlakṣaṇāni / saṃlakṣaṇā¹
Instrumental संलक्षणेन
saṃlakṣaṇena
संलक्षणाभ्याम्
saṃlakṣaṇābhyām
संलक्षणैः / संलक्षणेभिः¹
saṃlakṣaṇaiḥ / saṃlakṣaṇebhiḥ¹
Dative संलक्षणाय
saṃlakṣaṇāya
संलक्षणाभ्याम्
saṃlakṣaṇābhyām
संलक्षणेभ्यः
saṃlakṣaṇebhyaḥ
Ablative संलक्षणात्
saṃlakṣaṇāt
संलक्षणाभ्याम्
saṃlakṣaṇābhyām
संलक्षणेभ्यः
saṃlakṣaṇebhyaḥ
Genitive संलक्षणस्य
saṃlakṣaṇasya
संलक्षणयोः
saṃlakṣaṇayoḥ
संलक्षणानाम्
saṃlakṣaṇānām
Locative संलक्षणे
saṃlakṣaṇe
संलक्षणयोः
saṃlakṣaṇayoḥ
संलक्षणेषु
saṃlakṣaṇeṣu
Notes
  • ¹Vedic

References[edit]