श्वसन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit श्वसन (śvasaná).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃʋə.sən/, [ʃʋɐ.sɐ̃n]

Noun[edit]

श्वसन (śvasanm (Urdu spelling شوَسَن)

  1. (rare, formal) respiration, breathing

Declension[edit]

Proper noun[edit]

श्वसन (śvasanm

  1. (Hinduism) name of Vāyu (the wind god)

Declension[edit]

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From श्वस् (śvas, to breathe, root) +‎ -अन (-ana, -ing).

Pronunciation[edit]

Adjective[edit]

श्वसन (śvasaná) stem

  1. blowing, hissing, panting, breathing
  2. breathing heavily

Declension[edit]

Masculine a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनः
śvasanáḥ
श्वसनौ / श्वसना¹
śvasanaú / śvasanā́¹
श्वसनाः / श्वसनासः¹
śvasanā́ḥ / śvasanā́saḥ¹
Vocative श्वसन
śvásana
श्वसनौ / श्वसना¹
śvásanau / śvásanā¹
श्वसनाः / श्वसनासः¹
śvásanāḥ / śvásanāsaḥ¹
Accusative श्वसनम्
śvasanám
श्वसनौ / श्वसना¹
śvasanaú / śvasanā́¹
श्वसनान्
śvasanā́n
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of श्वसनी (śvasanī́)
Singular Dual Plural
Nominative श्वसनी
śvasanī́
श्वसन्यौ / श्वसनी¹
śvasanyaù / śvasanī́¹
श्वसन्यः / श्वसनीः¹
śvasanyàḥ / śvasanī́ḥ¹
Vocative श्वसनि
śvásani
श्वसन्यौ / श्वसनी¹
śvásanyau / śvásanī¹
श्वसन्यः / श्वसनीः¹
śvásanyaḥ / śvásanīḥ¹
Accusative श्वसनीम्
śvasanī́m
श्वसन्यौ / श्वसनी¹
śvasanyaù / śvasanī́¹
श्वसनीः
śvasanī́ḥ
Instrumental श्वसन्या
śvasanyā́
श्वसनीभ्याम्
śvasanī́bhyām
श्वसनीभिः
śvasanī́bhiḥ
Dative श्वसन्यै
śvasanyaí
श्वसनीभ्याम्
śvasanī́bhyām
श्वसनीभ्यः
śvasanī́bhyaḥ
Ablative श्वसन्याः / श्वसन्यै²
śvasanyā́ḥ / śvasanyaí²
श्वसनीभ्याम्
śvasanī́bhyām
श्वसनीभ्यः
śvasanī́bhyaḥ
Genitive श्वसन्याः / श्वसन्यै²
śvasanyā́ḥ / śvasanyaí²
श्वसन्योः
śvasanyóḥ
श्वसनीनाम्
śvasanī́nām
Locative श्वसन्याम्
śvasanyā́m
श्वसन्योः
śvasanyóḥ
श्वसनीषु
śvasanī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Vocative श्वसन
śvásana
श्वसने
śvásane
श्वसनानि / श्वसना¹
śvásanāni / śvásanā¹
Accusative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic

Noun[edit]

श्वसन (śvasaná) stemn

  1. breathing, respiration, breath
  2. heavy breathing
  3. clearing the throat
  4. hissing (of a serpent)
  5. sighing, a sigh
  6. feeling or an object of feeling

Declension[edit]

Neuter a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Vocative श्वसन
śvásana
श्वसने
śvásane
श्वसनानि / श्वसना¹
śvásanāni / śvásanā¹
Accusative श्वसनम्
śvasanám
श्वसने
śvasané
श्वसनानि / श्वसना¹
śvasanā́ni / śvasanā́¹
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic

Proper noun[edit]

श्वसन (śvasaná) stemm

  1. (Hinduism) name of Vāyu (the wind god)
  2. name of a serpent-demon
  3. Vangueria spinosa

Declension[edit]

Masculine a-stem declension of श्वसन (śvasaná)
Singular Dual Plural
Nominative श्वसनः
śvasanáḥ
श्वसनौ / श्वसना¹
śvasanaú / śvasanā́¹
श्वसनाः / श्वसनासः¹
śvasanā́ḥ / śvasanā́saḥ¹
Vocative श्वसन
śvásana
श्वसनौ / श्वसना¹
śvásanau / śvásanā¹
श्वसनाः / श्वसनासः¹
śvásanāḥ / śvásanāsaḥ¹
Accusative श्वसनम्
śvasanám
श्वसनौ / श्वसना¹
śvasanaú / śvasanā́¹
श्वसनान्
śvasanā́n
Instrumental श्वसनेन
śvasanéna
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनैः / श्वसनेभिः¹
śvasanaíḥ / śvasanébhiḥ¹
Dative श्वसनाय
śvasanā́ya
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Ablative श्वसनात्
śvasanā́t
श्वसनाभ्याम्
śvasanā́bhyām
श्वसनेभ्यः
śvasanébhyaḥ
Genitive श्वसनस्य
śvasanásya
श्वसनयोः
śvasanáyoḥ
श्वसनानाम्
śvasanā́nām
Locative श्वसने
śvasané
श्वसनयोः
śvasanáyoḥ
श्वसनेषु
śvasanéṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindi: श्वसन (śvasan) (learned)

Further reading[edit]