शाव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Etymology 1[edit]

Inherited from a derivative of Proto-Indo-European *ḱewh₁- (to swell, to be strong). Compare also शिशु (śiśu), with the same meaning and origin; perhaps the sense of "strength" later changed to mean "growth", and even later to mean the "young" (since they continue to grow to maturity).

Noun[edit]

शाव (śāva) stemm

  1. the young one of an animal
Declension[edit]
Masculine a-stem declension of शाव (śāva)
Singular Dual Plural
Nominative शावः
śāvaḥ
शावौ / शावा¹
śāvau / śāvā¹
शावाः / शावासः¹
śāvāḥ / śāvāsaḥ¹
Vocative शाव
śāva
शावौ / शावा¹
śāvau / śāvā¹
शावाः / शावासः¹
śāvāḥ / śāvāsaḥ¹
Accusative शावम्
śāvam
शावौ / शावा¹
śāvau / śāvā¹
शावान्
śāvān
Instrumental शावेन
śāvena
शावाभ्याम्
śāvābhyām
शावैः / शावेभिः¹
śāvaiḥ / śāvebhiḥ¹
Dative शावाय
śāvāya
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Ablative शावात्
śāvāt
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Genitive शावस्य
śāvasya
शावयोः
śāvayoḥ
शावानाम्
śāvānām
Locative शावे
śāve
शावयोः
śāvayoḥ
शावेषु
śāveṣu
Notes
  • ¹Vedic
Derived terms[edit]

Etymology 2[edit]

Vṛddhi derivative of शव (śava).

Adjective[edit]

शाव (śāva) stem

  1. cadaverous, relating to a dead body, produced by or belonging to a corpse
  2. dead
  3. of a cadaverous or dark yellowish colour, tawny
Declension[edit]
Masculine a-stem declension of शाव (śāva)
Singular Dual Plural
Nominative शावः
śāvaḥ
शावौ / शावा¹
śāvau / śāvā¹
शावाः / शावासः¹
śāvāḥ / śāvāsaḥ¹
Vocative शाव
śāva
शावौ / शावा¹
śāvau / śāvā¹
शावाः / शावासः¹
śāvāḥ / śāvāsaḥ¹
Accusative शावम्
śāvam
शावौ / शावा¹
śāvau / śāvā¹
शावान्
śāvān
Instrumental शावेन
śāvena
शावाभ्याम्
śāvābhyām
शावैः / शावेभिः¹
śāvaiḥ / śāvebhiḥ¹
Dative शावाय
śāvāya
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Ablative शावात्
śāvāt
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Genitive शावस्य
śāvasya
शावयोः
śāvayoḥ
शावानाम्
śāvānām
Locative शावे
śāve
शावयोः
śāvayoḥ
शावेषु
śāveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शावा (śāvā)
Singular Dual Plural
Nominative शावा
śāvā
शावे
śāve
शावाः
śāvāḥ
Vocative शावे
śāve
शावे
śāve
शावाः
śāvāḥ
Accusative शावाम्
śāvām
शावे
śāve
शावाः
śāvāḥ
Instrumental शावया / शावा¹
śāvayā / śāvā¹
शावाभ्याम्
śāvābhyām
शावाभिः
śāvābhiḥ
Dative शावायै
śāvāyai
शावाभ्याम्
śāvābhyām
शावाभ्यः
śāvābhyaḥ
Ablative शावायाः / शावायै²
śāvāyāḥ / śāvāyai²
शावाभ्याम्
śāvābhyām
शावाभ्यः
śāvābhyaḥ
Genitive शावायाः / शावायै²
śāvāyāḥ / śāvāyai²
शावयोः
śāvayoḥ
शावानाम्
śāvānām
Locative शावायाम्
śāvāyām
शावयोः
śāvayoḥ
शावासु
śāvāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शाव (śāva)
Singular Dual Plural
Nominative शावम्
śāvam
शावे
śāve
शावानि / शावा¹
śāvāni / śāvā¹
Vocative शाव
śāva
शावे
śāve
शावानि / शावा¹
śāvāni / śāvā¹
Accusative शावम्
śāvam
शावे
śāve
शावानि / शावा¹
śāvāni / śāvā¹
Instrumental शावेन
śāvena
शावाभ्याम्
śāvābhyām
शावैः / शावेभिः¹
śāvaiḥ / śāvebhiḥ¹
Dative शावाय
śāvāya
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Ablative शावात्
śāvāt
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Genitive शावस्य
śāvasya
शावयोः
śāvayoḥ
शावानाम्
śāvānām
Locative शावे
śāve
शावयोः
śāvayoḥ
शावेषु
śāveṣu
Notes
  • ¹Vedic

Noun[edit]

शाव (śāva) stemn

  1. defilement caused by contact with a corpse or the death of a relation
Declension[edit]
Neuter a-stem declension of शाव (śāva)
Singular Dual Plural
Nominative शावम्
śāvam
शावे
śāve
शावानि / शावा¹
śāvāni / śāvā¹
Vocative शाव
śāva
शावे
śāve
शावानि / शावा¹
śāvāni / śāvā¹
Accusative शावम्
śāvam
शावे
śāve
शावानि / शावा¹
śāvāni / śāvā¹
Instrumental शावेन
śāvena
शावाभ्याम्
śāvābhyām
शावैः / शावेभिः¹
śāvaiḥ / śāvebhiḥ¹
Dative शावाय
śāvāya
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Ablative शावात्
śāvāt
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Genitive शावस्य
śāvasya
शावयोः
śāvayoḥ
शावानाम्
śāvānām
Locative शावे
śāve
शावयोः
śāvayoḥ
शावेषु
śāveṣu
Notes
  • ¹Vedic

Etymology 3[edit]

See the etymology of the corresponding lemma form.

Adjective[edit]

शाव (śāva) stem

  1. Misspelling of श्याव (śyāva).
Declension[edit]
Masculine a-stem declension of शाव (śāva)
Singular Dual Plural
Nominative शावः
śāvaḥ
शावौ / शावा¹
śāvau / śāvā¹
शावाः / शावासः¹
śāvāḥ / śāvāsaḥ¹
Vocative शाव
śāva
शावौ / शावा¹
śāvau / śāvā¹
शावाः / शावासः¹
śāvāḥ / śāvāsaḥ¹
Accusative शावम्
śāvam
शावौ / शावा¹
śāvau / śāvā¹
शावान्
śāvān
Instrumental शावेन
śāvena
शावाभ्याम्
śāvābhyām
शावैः / शावेभिः¹
śāvaiḥ / śāvebhiḥ¹
Dative शावाय
śāvāya
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Ablative शावात्
śāvāt
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Genitive शावस्य
śāvasya
शावयोः
śāvayoḥ
शावानाम्
śāvānām
Locative शावे
śāve
शावयोः
śāvayoḥ
शावेषु
śāveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of शावा (śāvā)
Singular Dual Plural
Nominative शावा
śāvā
शावे
śāve
शावाः
śāvāḥ
Vocative शावे
śāve
शावे
śāve
शावाः
śāvāḥ
Accusative शावाम्
śāvām
शावे
śāve
शावाः
śāvāḥ
Instrumental शावया / शावा¹
śāvayā / śāvā¹
शावाभ्याम्
śāvābhyām
शावाभिः
śāvābhiḥ
Dative शावायै
śāvāyai
शावाभ्याम्
śāvābhyām
शावाभ्यः
śāvābhyaḥ
Ablative शावायाः / शावायै²
śāvāyāḥ / śāvāyai²
शावाभ्याम्
śāvābhyām
शावाभ्यः
śāvābhyaḥ
Genitive शावायाः / शावायै²
śāvāyāḥ / śāvāyai²
शावयोः
śāvayoḥ
शावानाम्
śāvānām
Locative शावायाम्
śāvāyām
शावयोः
śāvayoḥ
शावासु
śāvāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of शाव (śāva)
Singular Dual Plural
Nominative शावम्
śāvam
शावे
śāve
शावानि / शावा¹
śāvāni / śāvā¹
Vocative शाव
śāva
शावे
śāve
शावानि / शावा¹
śāvāni / śāvā¹
Accusative शावम्
śāvam
शावे
śāve
शावानि / शावा¹
śāvāni / śāvā¹
Instrumental शावेन
śāvena
शावाभ्याम्
śāvābhyām
शावैः / शावेभिः¹
śāvaiḥ / śāvebhiḥ¹
Dative शावाय
śāvāya
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Ablative शावात्
śāvāt
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Genitive शावस्य
śāvasya
शावयोः
śāvayoḥ
शावानाम्
śāvānām
Locative शावे
śāve
शावयोः
śāvayoḥ
शावेषु
śāveṣu
Notes
  • ¹Vedic

Noun[edit]

शाव (śāva) stemm

  1. Misspelling of श्याव (śyāva).
Declension[edit]
Masculine a-stem declension of शाव (śāva)
Singular Dual Plural
Nominative शावः
śāvaḥ
शावौ / शावा¹
śāvau / śāvā¹
शावाः / शावासः¹
śāvāḥ / śāvāsaḥ¹
Vocative शाव
śāva
शावौ / शावा¹
śāvau / śāvā¹
शावाः / शावासः¹
śāvāḥ / śāvāsaḥ¹
Accusative शावम्
śāvam
शावौ / शावा¹
śāvau / śāvā¹
शावान्
śāvān
Instrumental शावेन
śāvena
शावाभ्याम्
śāvābhyām
शावैः / शावेभिः¹
śāvaiḥ / śāvebhiḥ¹
Dative शावाय
śāvāya
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Ablative शावात्
śāvāt
शावाभ्याम्
śāvābhyām
शावेभ्यः
śāvebhyaḥ
Genitive शावस्य
śāvasya
शावयोः
śāvayoḥ
शावानाम्
śāvānām
Locative शावे
śāve
शावयोः
śāvayoḥ
शावेषु
śāveṣu
Notes
  • ¹Vedic

References[edit]