वैवाहिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit वैवाहिक (vaivāhika). Urdu spelling وَیواہک

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɛː.ʋɑː.ɦɪk/, [ʋɛː.ʋäː.ɦɪk]

Adjective[edit]

वैवाहिक (vaivāhik) (indeclinable)

  1. matrimonial, nuptial, pertaining to weddings
  2. married, in marriage
    वैवाहिक जीवनvaivāhik jīvanmarried life

Related terms[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Adjective[edit]

वैवाहिक (vaivāhika) stem

  1. nuptial, treating of wedding ceremonies (of texts) (Mn., MBh., Hariv., etc.)

Declension[edit]

Masculine a-stem declension of वैवाहिक (vaivāhika)
Singular Dual Plural
Nominative वैवाहिकः
vaivāhikaḥ
वैवाहिकौ / वैवाहिका¹
vaivāhikau / vaivāhikā¹
वैवाहिकाः / वैवाहिकासः¹
vaivāhikāḥ / vaivāhikāsaḥ¹
Vocative वैवाहिक
vaivāhika
वैवाहिकौ / वैवाहिका¹
vaivāhikau / vaivāhikā¹
वैवाहिकाः / वैवाहिकासः¹
vaivāhikāḥ / vaivāhikāsaḥ¹
Accusative वैवाहिकम्
vaivāhikam
वैवाहिकौ / वैवाहिका¹
vaivāhikau / vaivāhikā¹
वैवाहिकान्
vaivāhikān
Instrumental वैवाहिकेन
vaivāhikena
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकैः / वैवाहिकेभिः¹
vaivāhikaiḥ / vaivāhikebhiḥ¹
Dative वैवाहिकाय
vaivāhikāya
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकेभ्यः
vaivāhikebhyaḥ
Ablative वैवाहिकात्
vaivāhikāt
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकेभ्यः
vaivāhikebhyaḥ
Genitive वैवाहिकस्य
vaivāhikasya
वैवाहिकयोः
vaivāhikayoḥ
वैवाहिकानाम्
vaivāhikānām
Locative वैवाहिके
vaivāhike
वैवाहिकयोः
vaivāhikayoḥ
वैवाहिकेषु
vaivāhikeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वैवाहिका (vaivāhikā)
Singular Dual Plural
Nominative वैवाहिका
vaivāhikā
वैवाहिके
vaivāhike
वैवाहिकाः
vaivāhikāḥ
Vocative वैवाहिके
vaivāhike
वैवाहिके
vaivāhike
वैवाहिकाः
vaivāhikāḥ
Accusative वैवाहिकाम्
vaivāhikām
वैवाहिके
vaivāhike
वैवाहिकाः
vaivāhikāḥ
Instrumental वैवाहिकया / वैवाहिका¹
vaivāhikayā / vaivāhikā¹
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकाभिः
vaivāhikābhiḥ
Dative वैवाहिकायै
vaivāhikāyai
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकाभ्यः
vaivāhikābhyaḥ
Ablative वैवाहिकायाः / वैवाहिकायै²
vaivāhikāyāḥ / vaivāhikāyai²
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकाभ्यः
vaivāhikābhyaḥ
Genitive वैवाहिकायाः / वैवाहिकायै²
vaivāhikāyāḥ / vaivāhikāyai²
वैवाहिकयोः
vaivāhikayoḥ
वैवाहिकानाम्
vaivāhikānām
Locative वैवाहिकायाम्
vaivāhikāyām
वैवाहिकयोः
vaivāhikayoḥ
वैवाहिकासु
vaivāhikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैवाहिक (vaivāhika)
Singular Dual Plural
Nominative वैवाहिकम्
vaivāhikam
वैवाहिके
vaivāhike
वैवाहिकानि / वैवाहिका¹
vaivāhikāni / vaivāhikā¹
Vocative वैवाहिक
vaivāhika
वैवाहिके
vaivāhike
वैवाहिकानि / वैवाहिका¹
vaivāhikāni / vaivāhikā¹
Accusative वैवाहिकम्
vaivāhikam
वैवाहिके
vaivāhike
वैवाहिकानि / वैवाहिका¹
vaivāhikāni / vaivāhikā¹
Instrumental वैवाहिकेन
vaivāhikena
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकैः / वैवाहिकेभिः¹
vaivāhikaiḥ / vaivāhikebhiḥ¹
Dative वैवाहिकाय
vaivāhikāya
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकेभ्यः
vaivāhikebhyaḥ
Ablative वैवाहिकात्
vaivāhikāt
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकेभ्यः
vaivāhikebhyaḥ
Genitive वैवाहिकस्य
vaivāhikasya
वैवाहिकयोः
vaivāhikayoḥ
वैवाहिकानाम्
vaivāhikānām
Locative वैवाहिके
vaivāhike
वैवाहिकयोः
vaivāhikayoḥ
वैवाहिकेषु
vaivāhikeṣu
Notes
  • ¹Vedic

Noun[edit]

वैवाहिक (vaivāhika) stemn

  1. wedding preparations, pre-wedding festivities (MBh., R.)
  2. wedding (MW.)
  3. alliance by wedding (BhP.)

Declension[edit]

Masculine a-stem declension of वैवाहिक (vaivāhika)
Singular Dual Plural
Nominative वैवाहिकः
vaivāhikaḥ
वैवाहिकौ / वैवाहिका¹
vaivāhikau / vaivāhikā¹
वैवाहिकाः / वैवाहिकासः¹
vaivāhikāḥ / vaivāhikāsaḥ¹
Vocative वैवाहिक
vaivāhika
वैवाहिकौ / वैवाहिका¹
vaivāhikau / vaivāhikā¹
वैवाहिकाः / वैवाहिकासः¹
vaivāhikāḥ / vaivāhikāsaḥ¹
Accusative वैवाहिकम्
vaivāhikam
वैवाहिकौ / वैवाहिका¹
vaivāhikau / vaivāhikā¹
वैवाहिकान्
vaivāhikān
Instrumental वैवाहिकेन
vaivāhikena
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकैः / वैवाहिकेभिः¹
vaivāhikaiḥ / vaivāhikebhiḥ¹
Dative वैवाहिकाय
vaivāhikāya
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकेभ्यः
vaivāhikebhyaḥ
Ablative वैवाहिकात्
vaivāhikāt
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकेभ्यः
vaivāhikebhyaḥ
Genitive वैवाहिकस्य
vaivāhikasya
वैवाहिकयोः
vaivāhikayoḥ
वैवाहिकानाम्
vaivāhikānām
Locative वैवाहिके
vaivāhike
वैवाहिकयोः
vaivāhikayoḥ
वैवाहिकेषु
vaivāhikeṣu
Notes
  • ¹Vedic

Noun[edit]

वैवाहिक (vaivāhika) stemm

  1. father-in-law (MW.)

Declension[edit]

Neuter a-stem declension of वैवाहिक (vaivāhika)
Singular Dual Plural
Nominative वैवाहिकम्
vaivāhikam
वैवाहिके
vaivāhike
वैवाहिकानि / वैवाहिका¹
vaivāhikāni / vaivāhikā¹
Vocative वैवाहिक
vaivāhika
वैवाहिके
vaivāhike
वैवाहिकानि / वैवाहिका¹
vaivāhikāni / vaivāhikā¹
Accusative वैवाहिकम्
vaivāhikam
वैवाहिके
vaivāhike
वैवाहिकानि / वैवाहिका¹
vaivāhikāni / vaivāhikā¹
Instrumental वैवाहिकेन
vaivāhikena
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकैः / वैवाहिकेभिः¹
vaivāhikaiḥ / vaivāhikebhiḥ¹
Dative वैवाहिकाय
vaivāhikāya
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकेभ्यः
vaivāhikebhyaḥ
Ablative वैवाहिकात्
vaivāhikāt
वैवाहिकाभ्याम्
vaivāhikābhyām
वैवाहिकेभ्यः
vaivāhikebhyaḥ
Genitive वैवाहिकस्य
vaivāhikasya
वैवाहिकयोः
vaivāhikayoḥ
वैवाहिकानाम्
vaivāhikānām
Locative वैवाहिके
vaivāhike
वैवाहिकयोः
vaivāhikayoḥ
वैवाहिकेषु
vaivāhikeṣu
Notes
  • ¹Vedic

References[edit]