विलक्षण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit विलक्षण (vilakṣaṇa)

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɪ.lək.ʂəɳ/, [ʋɪ.lɐk.ʃɐ̃ɳ]

Adjective[edit]

विलक्षण (vilakṣaṇ) (indeclinable) (rare, formal)

  1. having different marks, varying in character, different, differing from
  2. various, manifold
  3. not admitting of exact definition

Noun[edit]

विलक्षण (vilakṣaṇm

  1. any state or condition which is without distinctive mark or for which no cause can be assigned, vain or causeless state
  2. the act of distinguishing, perceiving, seeing, observing

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From वि- (vi-) +‎ लक्ष् (lakṣ) +‎ -अन (-ana).

Pronunciation[edit]

Adjective[edit]

विलक्षण (vilakṣaṇa) stem

  1. having different marks, varying in character, different, differing from
  2. various, manifold
  3. not admitting of exact definition

Declension[edit]

Masculine a-stem declension of विलक्षण (vilakṣaṇa)
Singular Dual Plural
Nominative विलक्षणः
vilakṣaṇaḥ
विलक्षणौ / विलक्षणा¹
vilakṣaṇau / vilakṣaṇā¹
विलक्षणाः / विलक्षणासः¹
vilakṣaṇāḥ / vilakṣaṇāsaḥ¹
Vocative विलक्षण
vilakṣaṇa
विलक्षणौ / विलक्षणा¹
vilakṣaṇau / vilakṣaṇā¹
विलक्षणाः / विलक्षणासः¹
vilakṣaṇāḥ / vilakṣaṇāsaḥ¹
Accusative विलक्षणम्
vilakṣaṇam
विलक्षणौ / विलक्षणा¹
vilakṣaṇau / vilakṣaṇā¹
विलक्षणान्
vilakṣaṇān
Instrumental विलक्षणेन
vilakṣaṇena
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणैः / विलक्षणेभिः¹
vilakṣaṇaiḥ / vilakṣaṇebhiḥ¹
Dative विलक्षणाय
vilakṣaṇāya
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Ablative विलक्षणात्
vilakṣaṇāt
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Genitive विलक्षणस्य
vilakṣaṇasya
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणानाम्
vilakṣaṇānām
Locative विलक्षणे
vilakṣaṇe
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणेषु
vilakṣaṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of विलक्षणा (vilakṣaṇā)
Singular Dual Plural
Nominative विलक्षणा
vilakṣaṇā
विलक्षणे
vilakṣaṇe
विलक्षणाः
vilakṣaṇāḥ
Vocative विलक्षणे
vilakṣaṇe
विलक्षणे
vilakṣaṇe
विलक्षणाः
vilakṣaṇāḥ
Accusative विलक्षणाम्
vilakṣaṇām
विलक्षणे
vilakṣaṇe
विलक्षणाः
vilakṣaṇāḥ
Instrumental विलक्षणया / विलक्षणा¹
vilakṣaṇayā / vilakṣaṇā¹
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणाभिः
vilakṣaṇābhiḥ
Dative विलक्षणायै
vilakṣaṇāyai
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणाभ्यः
vilakṣaṇābhyaḥ
Ablative विलक्षणायाः / विलक्षणायै²
vilakṣaṇāyāḥ / vilakṣaṇāyai²
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणाभ्यः
vilakṣaṇābhyaḥ
Genitive विलक्षणायाः / विलक्षणायै²
vilakṣaṇāyāḥ / vilakṣaṇāyai²
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणानाम्
vilakṣaṇānām
Locative विलक्षणायाम्
vilakṣaṇāyām
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणासु
vilakṣaṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of विलक्षण (vilakṣaṇa)
Singular Dual Plural
Nominative विलक्षणम्
vilakṣaṇam
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Vocative विलक्षण
vilakṣaṇa
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Accusative विलक्षणम्
vilakṣaṇam
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Instrumental विलक्षणेन
vilakṣaṇena
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणैः / विलक्षणेभिः¹
vilakṣaṇaiḥ / vilakṣaṇebhiḥ¹
Dative विलक्षणाय
vilakṣaṇāya
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Ablative विलक्षणात्
vilakṣaṇāt
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Genitive विलक्षणस्य
vilakṣaṇasya
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणानाम्
vilakṣaṇānām
Locative विलक्षणे
vilakṣaṇe
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणेषु
vilakṣaṇeṣu
Notes
  • ¹Vedic

Noun[edit]

विलक्षण (vilakṣaṇa) stemn

  1. any state or condition which is without distinctive mark or for which no cause can be assigned, vain or causeless state
  2. the act of distinguishing, perceiving, seeing, observing

Declension[edit]

Neuter a-stem declension of विलक्षण (vilakṣaṇa)
Singular Dual Plural
Nominative विलक्षणम्
vilakṣaṇam
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Vocative विलक्षण
vilakṣaṇa
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Accusative विलक्षणम्
vilakṣaṇam
विलक्षणे
vilakṣaṇe
विलक्षणानि / विलक्षणा¹
vilakṣaṇāni / vilakṣaṇā¹
Instrumental विलक्षणेन
vilakṣaṇena
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणैः / विलक्षणेभिः¹
vilakṣaṇaiḥ / vilakṣaṇebhiḥ¹
Dative विलक्षणाय
vilakṣaṇāya
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Ablative विलक्षणात्
vilakṣaṇāt
विलक्षणाभ्याम्
vilakṣaṇābhyām
विलक्षणेभ्यः
vilakṣaṇebhyaḥ
Genitive विलक्षणस्य
vilakṣaṇasya
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणानाम्
vilakṣaṇānām
Locative विलक्षणे
vilakṣaṇe
विलक्षणयोः
vilakṣaṇayoḥ
विलक्षणेषु
vilakṣaṇeṣu
Notes
  • ¹Vedic

References[edit]