रथ्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *Hratʰyás (pertaining or relating to a chariot; belonging to a chariot), from Proto-Indo-European *Hroth₂-yós, (of or pertaining to cattle), from *Hróth₂-os. Cognate with Avestan 𐬭𐬀𐬌𐬚𐬌𐬌𐬀 (raiθiia).

Pronunciation[edit]

Adjective[edit]

रथ्य (ráthya or rathyà) stem (metrical Vedic rathiya)

  1. related to chariots, of or pertaining to carriages or chariots, belonging to a chariot
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.10.07:
      य॒मस्य॑ मा य॒म्यं१॒॑ काम॒ आग॑न्त्समा॒ने योनौ॑ सह॒शेय्या॑य ।
      जा॒येव॒ पत्ये॑ त॒न्वं॑ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये॑व च॒क्रा ॥
      yamásya mā yamyàṃ kā́ma ā́gantsamāné yónau sahaśéyyāya.
      jāyéva pátye tanvàṃ riricyāṃ ví cidvṛheva ráthyeva cakrā́.
      I, Yami, am possessed by love of Yama, that I may rest on the same couch beside him.
      I as a wife would yield me to my husband. Like wheels of a chariot let us speed to meet each other.

Declension[edit]

Masculine a-stem declension of रथ्य (ráthya)
Singular Dual Plural
Nominative रथ्यः
ráthyaḥ
रथ्यौ / रथ्या¹
ráthyau / ráthyā¹
रथ्याः / रथ्यासः¹
ráthyāḥ / ráthyāsaḥ¹
Vocative रथ्य
ráthya
रथ्यौ / रथ्या¹
ráthyau / ráthyā¹
रथ्याः / रथ्यासः¹
ráthyāḥ / ráthyāsaḥ¹
Accusative रथ्यम्
ráthyam
रथ्यौ / रथ्या¹
ráthyau / ráthyā¹
रथ्यान्
ráthyān
Instrumental रथ्येन
ráthyena
रथ्याभ्याम्
ráthyābhyām
रथ्यैः / रथ्येभिः¹
ráthyaiḥ / ráthyebhiḥ¹
Dative रथ्याय
ráthyāya
रथ्याभ्याम्
ráthyābhyām
रथ्येभ्यः
ráthyebhyaḥ
Ablative रथ्यात्
ráthyāt
रथ्याभ्याम्
ráthyābhyām
रथ्येभ्यः
ráthyebhyaḥ
Genitive रथ्यस्य
ráthyasya
रथ्ययोः
ráthyayoḥ
रथ्यानाम्
ráthyānām
Locative रथ्ये
ráthye
रथ्ययोः
ráthyayoḥ
रथ्येषु
ráthyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रथ्या (ráthyā)
Singular Dual Plural
Nominative रथ्या
ráthyā
रथ्ये
ráthye
रथ्याः
ráthyāḥ
Vocative रथ्ये
ráthye
रथ्ये
ráthye
रथ्याः
ráthyāḥ
Accusative रथ्याम्
ráthyām
रथ्ये
ráthye
रथ्याः
ráthyāḥ
Instrumental रथ्यया / रथ्या¹
ráthyayā / ráthyā¹
रथ्याभ्याम्
ráthyābhyām
रथ्याभिः
ráthyābhiḥ
Dative रथ्यायै
ráthyāyai
रथ्याभ्याम्
ráthyābhyām
रथ्याभ्यः
ráthyābhyaḥ
Ablative रथ्यायाः / रथ्यायै²
ráthyāyāḥ / ráthyāyai²
रथ्याभ्याम्
ráthyābhyām
रथ्याभ्यः
ráthyābhyaḥ
Genitive रथ्यायाः / रथ्यायै²
ráthyāyāḥ / ráthyāyai²
रथ्ययोः
ráthyayoḥ
रथ्यानाम्
ráthyānām
Locative रथ्यायाम्
ráthyāyām
रथ्ययोः
ráthyayoḥ
रथ्यासु
ráthyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रथ्य (ráthya)
Singular Dual Plural
Nominative रथ्यम्
ráthyam
रथ्ये
ráthye
रथ्यानि / रथ्या¹
ráthyāni / ráthyā¹
Vocative रथ्य
ráthya
रथ्ये
ráthye
रथ्यानि / रथ्या¹
ráthyāni / ráthyā¹
Accusative रथ्यम्
ráthyam
रथ्ये
ráthye
रथ्यानि / रथ्या¹
ráthyāni / ráthyā¹
Instrumental रथ्येन
ráthyena
रथ्याभ्याम्
ráthyābhyām
रथ्यैः / रथ्येभिः¹
ráthyaiḥ / ráthyebhiḥ¹
Dative रथ्याय
ráthyāya
रथ्याभ्याम्
ráthyābhyām
रथ्येभ्यः
ráthyebhyaḥ
Ablative रथ्यात्
ráthyāt
रथ्याभ्याम्
ráthyābhyām
रथ्येभ्यः
ráthyebhyaḥ
Genitive रथ्यस्य
ráthyasya
रथ्ययोः
ráthyayoḥ
रथ्यानाम्
ráthyānām
Locative रथ्ये
ráthye
रथ्ययोः
ráthyayoḥ
रथ्येषु
ráthyeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of रथ्य (rathyà)
Singular Dual Plural
Nominative रथ्यः
rathyàḥ
रथ्यौ / रथ्या¹
rathyaù / rathyā̀¹
रथ्याः / रथ्यासः¹
rathyā̀ḥ / rathyā̀saḥ¹
Vocative रथ्य
ráthya
रथ्यौ / रथ्या¹
ráthyau / ráthyā¹
रथ्याः / रथ्यासः¹
ráthyāḥ / ráthyāsaḥ¹
Accusative रथ्यम्
rathyàm
रथ्यौ / रथ्या¹
rathyaù / rathyā̀¹
रथ्यान्
rathyā̀n
Instrumental रथ्येन
rathyèna
रथ्याभ्याम्
rathyā̀bhyām
रथ्यैः / रथ्येभिः¹
rathyaìḥ / rathyèbhiḥ¹
Dative रथ्याय
rathyā̀ya
रथ्याभ्याम्
rathyā̀bhyām
रथ्येभ्यः
rathyèbhyaḥ
Ablative रथ्यात्
rathyā̀t
रथ्याभ्याम्
rathyā̀bhyām
रथ्येभ्यः
rathyèbhyaḥ
Genitive रथ्यस्य
rathyàsya
रथ्ययोः
rathyàyoḥ
रथ्यानाम्
rathyā̀nām
Locative रथ्ये
rathyè
रथ्ययोः
rathyàyoḥ
रथ्येषु
rathyèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रथ्या (rathyā̀)
Singular Dual Plural
Nominative रथ्या
rathyā̀
रथ्ये
rathyè
रथ्याः
rathyā̀ḥ
Vocative रथ्ये
ráthye
रथ्ये
ráthye
रथ्याः
ráthyāḥ
Accusative रथ्याम्
rathyā̀m
रथ्ये
rathyè
रथ्याः
rathyā̀ḥ
Instrumental रथ्यया / रथ्या¹
rathyàyā / rathyā̀¹
रथ्याभ्याम्
rathyā̀bhyām
रथ्याभिः
rathyā̀bhiḥ
Dative रथ्यायै
rathyā̀yai
रथ्याभ्याम्
rathyā̀bhyām
रथ्याभ्यः
rathyā̀bhyaḥ
Ablative रथ्यायाः / रथ्यायै²
rathyā̀yāḥ / rathyā̀yai²
रथ्याभ्याम्
rathyā̀bhyām
रथ्याभ्यः
rathyā̀bhyaḥ
Genitive रथ्यायाः / रथ्यायै²
rathyā̀yāḥ / rathyā̀yai²
रथ्ययोः
rathyàyoḥ
रथ्यानाम्
rathyā̀nām
Locative रथ्यायाम्
rathyā̀yām
रथ्ययोः
rathyàyoḥ
रथ्यासु
rathyā̀su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of रथ्य (rathyà)
Singular Dual Plural
Nominative रथ्यम्
rathyàm
रथ्ये
rathyè
रथ्यानि / रथ्या¹
rathyā̀ni / rathyā̀¹
Vocative रथ्य
ráthya
रथ्ये
ráthye
रथ्यानि / रथ्या¹
ráthyāni / ráthyā¹
Accusative रथ्यम्
rathyàm
रथ्ये
rathyè
रथ्यानि / रथ्या¹
rathyā̀ni / rathyā̀¹
Instrumental रथ्येन
rathyèna
रथ्याभ्याम्
rathyā̀bhyām
रथ्यैः / रथ्येभिः¹
rathyaìḥ / rathyèbhiḥ¹
Dative रथ्याय
rathyā̀ya
रथ्याभ्याम्
rathyā̀bhyām
रथ्येभ्यः
rathyèbhyaḥ
Ablative रथ्यात्
rathyā̀t
रथ्याभ्याम्
rathyā̀bhyām
रथ्येभ्यः
rathyèbhyaḥ
Genitive रथ्यस्य
rathyàsya
रथ्ययोः
rathyàyoḥ
रथ्यानाम्
rathyā̀nām
Locative रथ्ये
rathyè
रथ्ययोः
rathyàyoḥ
रथ्येषु
rathyèṣu
Notes
  • ¹Vedic

Noun[edit]

रथ्य (ráthya) stemm

  1. chariot-horse

Declension[edit]

Masculine a-stem declension of रथ्य (ráthya)
Singular Dual Plural
Nominative रथ्यः
ráthyaḥ
रथ्यौ / रथ्या¹
ráthyau / ráthyā¹
रथ्याः / रथ्यासः¹
ráthyāḥ / ráthyāsaḥ¹
Vocative रथ्य
ráthya
रथ्यौ / रथ्या¹
ráthyau / ráthyā¹
रथ्याः / रथ्यासः¹
ráthyāḥ / ráthyāsaḥ¹
Accusative रथ्यम्
ráthyam
रथ्यौ / रथ्या¹
ráthyau / ráthyā¹
रथ्यान्
ráthyān
Instrumental रथ्येन
ráthyena
रथ्याभ्याम्
ráthyābhyām
रथ्यैः / रथ्येभिः¹
ráthyaiḥ / ráthyebhiḥ¹
Dative रथ्याय
ráthyāya
रथ्याभ्याम्
ráthyābhyām
रथ्येभ्यः
ráthyebhyaḥ
Ablative रथ्यात्
ráthyāt
रथ्याभ्याम्
ráthyābhyām
रथ्येभ्यः
ráthyebhyaḥ
Genitive रथ्यस्य
ráthyasya
रथ्ययोः
ráthyayoḥ
रथ्यानाम्
ráthyānām
Locative रथ्ये
ráthye
रथ्ययोः
ráthyayoḥ
रथ्येषु
ráthyeṣu
Notes
  • ¹Vedic