यजन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root यज् (yaj).

Pronunciation[edit]

Noun[edit]

यजन (yajana) stemn

  1. the act of sacrificing or worshipping
  2. a place of sacrifice

Declension[edit]

Neuter a-stem declension of यजन (yajana)
Singular Dual Plural
Nominative यजनम्
yajanam
यजने
yajane
यजनानि / यजना¹
yajanāni / yajanā¹
Vocative यजन
yajana
यजने
yajane
यजनानि / यजना¹
yajanāni / yajanā¹
Accusative यजनम्
yajanam
यजने
yajane
यजनानि / यजना¹
yajanāni / yajanā¹
Instrumental यजनेन
yajanena
यजनाभ्याम्
yajanābhyām
यजनैः / यजनेभिः¹
yajanaiḥ / yajanebhiḥ¹
Dative यजनाय
yajanāya
यजनाभ्याम्
yajanābhyām
यजनेभ्यः
yajanebhyaḥ
Ablative यजनात्
yajanāt
यजनाभ्याम्
yajanābhyām
यजनेभ्यः
yajanebhyaḥ
Genitive यजनस्य
yajanasya
यजनयोः
yajanayoḥ
यजनानाम्
yajanānām
Locative यजने
yajane
यजनयोः
yajanayoḥ
यजनेषु
yajaneṣu
Notes
  • ¹Vedic

References[edit]