प्यायन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root प्यै (pyai) +‎ -अन (-ana).

Pronunciation[edit]

Adjective[edit]

प्यायन (pyāyana) stem

  1. causing to thrive, promoting growth or increase, invigorating

Declension[edit]

Masculine a-stem declension of प्यायन (pyāyana)
Singular Dual Plural
Nominative प्यायनः
pyāyanaḥ
प्यायनौ / प्यायना¹
pyāyanau / pyāyanā¹
प्यायनाः / प्यायनासः¹
pyāyanāḥ / pyāyanāsaḥ¹
Vocative प्यायन
pyāyana
प्यायनौ / प्यायना¹
pyāyanau / pyāyanā¹
प्यायनाः / प्यायनासः¹
pyāyanāḥ / pyāyanāsaḥ¹
Accusative प्यायनम्
pyāyanam
प्यायनौ / प्यायना¹
pyāyanau / pyāyanā¹
प्यायनान्
pyāyanān
Instrumental प्यायनेन
pyāyanena
प्यायनाभ्याम्
pyāyanābhyām
प्यायनैः / प्यायनेभिः¹
pyāyanaiḥ / pyāyanebhiḥ¹
Dative प्यायनाय
pyāyanāya
प्यायनाभ्याम्
pyāyanābhyām
प्यायनेभ्यः
pyāyanebhyaḥ
Ablative प्यायनात्
pyāyanāt
प्यायनाभ्याम्
pyāyanābhyām
प्यायनेभ्यः
pyāyanebhyaḥ
Genitive प्यायनस्य
pyāyanasya
प्यायनयोः
pyāyanayoḥ
प्यायनानाम्
pyāyanānām
Locative प्यायने
pyāyane
प्यायनयोः
pyāyanayoḥ
प्यायनेषु
pyāyaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्यायना (pyāyanā)
Singular Dual Plural
Nominative प्यायना
pyāyanā
प्यायने
pyāyane
प्यायनाः
pyāyanāḥ
Vocative प्यायने
pyāyane
प्यायने
pyāyane
प्यायनाः
pyāyanāḥ
Accusative प्यायनाम्
pyāyanām
प्यायने
pyāyane
प्यायनाः
pyāyanāḥ
Instrumental प्यायनया / प्यायना¹
pyāyanayā / pyāyanā¹
प्यायनाभ्याम्
pyāyanābhyām
प्यायनाभिः
pyāyanābhiḥ
Dative प्यायनायै
pyāyanāyai
प्यायनाभ्याम्
pyāyanābhyām
प्यायनाभ्यः
pyāyanābhyaḥ
Ablative प्यायनायाः / प्यायनायै²
pyāyanāyāḥ / pyāyanāyai²
प्यायनाभ्याम्
pyāyanābhyām
प्यायनाभ्यः
pyāyanābhyaḥ
Genitive प्यायनायाः / प्यायनायै²
pyāyanāyāḥ / pyāyanāyai²
प्यायनयोः
pyāyanayoḥ
प्यायनानाम्
pyāyanānām
Locative प्यायनायाम्
pyāyanāyām
प्यायनयोः
pyāyanayoḥ
प्यायनासु
pyāyanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्यायन (pyāyana)
Singular Dual Plural
Nominative प्यायनम्
pyāyanam
प्यायने
pyāyane
प्यायनानि / प्यायना¹
pyāyanāni / pyāyanā¹
Vocative प्यायन
pyāyana
प्यायने
pyāyane
प्यायनानि / प्यायना¹
pyāyanāni / pyāyanā¹
Accusative प्यायनम्
pyāyanam
प्यायने
pyāyane
प्यायनानि / प्यायना¹
pyāyanāni / pyāyanā¹
Instrumental प्यायनेन
pyāyanena
प्यायनाभ्याम्
pyāyanābhyām
प्यायनैः / प्यायनेभिः¹
pyāyanaiḥ / pyāyanebhiḥ¹
Dative प्यायनाय
pyāyanāya
प्यायनाभ्याम्
pyāyanābhyām
प्यायनेभ्यः
pyāyanebhyaḥ
Ablative प्यायनात्
pyāyanāt
प्यायनाभ्याम्
pyāyanābhyām
प्यायनेभ्यः
pyāyanebhyaḥ
Genitive प्यायनस्य
pyāyanasya
प्यायनयोः
pyāyanayoḥ
प्यायनानाम्
pyāyanānām
Locative प्यायने
pyāyane
प्यायनयोः
pyāyanayoḥ
प्यायनेषु
pyāyaneṣu
Notes
  • ¹Vedic

Noun[edit]

प्यायन (pyāyana) stemn

  1. growth, increase

Declension[edit]

Neuter a-stem declension of प्यायन (pyāyana)
Singular Dual Plural
Nominative प्यायनम्
pyāyanam
प्यायने
pyāyane
प्यायनानि / प्यायना¹
pyāyanāni / pyāyanā¹
Vocative प्यायन
pyāyana
प्यायने
pyāyane
प्यायनानि / प्यायना¹
pyāyanāni / pyāyanā¹
Accusative प्यायनम्
pyāyanam
प्यायने
pyāyane
प्यायनानि / प्यायना¹
pyāyanāni / pyāyanā¹
Instrumental प्यायनेन
pyāyanena
प्यायनाभ्याम्
pyāyanābhyām
प्यायनैः / प्यायनेभिः¹
pyāyanaiḥ / pyāyanebhiḥ¹
Dative प्यायनाय
pyāyanāya
प्यायनाभ्याम्
pyāyanābhyām
प्यायनेभ्यः
pyāyanebhyaḥ
Ablative प्यायनात्
pyāyanāt
प्यायनाभ्याम्
pyāyanābhyām
प्यायनेभ्यः
pyāyanebhyaḥ
Genitive प्यायनस्य
pyāyanasya
प्यायनयोः
pyāyanayoḥ
प्यायनानाम्
pyāyanānām
Locative प्यायने
pyāyane
प्यायनयोः
pyāyanayoḥ
प्यायनेषु
pyāyaneṣu
Notes
  • ¹Vedic

References[edit]