तानयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Inherited from Proto-Indo-Aryan *tānáyati, from Proto-Indo-Iranian *tānáyati, from Proto-Indo-European *tonéyeti.

Pronunciation[edit]

Verb[edit]

तानयति (tānayati) third-singular present indicative (root तन्, class 10, type P, causative)

  1. causative of तन् (tan); causes to extend

Conjugation[edit]

Present: तानयति (tānáyati), तानयते (tānáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third तानयति
tānáyati
तानयतः
tānáyataḥ
तानयन्ति
tānáyanti
तानयते
tānáyate
तानयेते
tānáyete
तानयन्ते
tānáyante
Second तानयसि
tānáyasi
तानयथः
tānáyathaḥ
तानयथ
tānáyatha
तानयसे
tānáyase
तानयेथे
tānáyethe
तानयध्वे
tānáyadhve
First तानयामि
tānáyāmi
तानयावः
tānáyāvaḥ
तानयामः
tānáyāmaḥ
तानये
tānáye
तानयावहे
tānáyāvahe
तानयामहे
tānáyāmahe
Imperative
Third तानयतु
tānáyatu
तानयताम्
tānáyatām
तानयन्तु
tānáyantu
तानयताम्
tānáyatām
तानयेताम्
tānáyetām
तानयन्ताम्
tānáyantām
Second तानय
tānáya
तानयतम्
tānáyatam
तानयत
tānáyata
तानयस्व
tānáyasva
तानयेथाम्
tānáyethām
तानयध्वम्
tānáyadhvam
First तानयानि
tānáyāni
तानयाव
tānáyāva
तानयाम
tānáyāma
तानयै
tānáyai
तानयावहै
tānáyāvahai
तानयामहै
tānáyāmahai
Optative/Potential
Third तानयेत्
tānáyet
तानयेताम्
tānáyetām
तानयेयुः
tānáyeyuḥ
तानयेत
tānáyeta
तानयेयाताम्
tānáyeyātām
तानयेरन्
tānáyeran
Second तानयेः
tānáyeḥ
तानयेतम्
tānáyetam
तानयेत
tānáyeta
तानयेथाः
tānáyethāḥ
तानयेयाथाम्
tānáyeyāthām
तानयेध्वम्
tānáyedhvam
First तानयेयम्
tānáyeyam
तानयेव
tānáyeva
तानयेम
tānáyema
तानयेय
tānáyeya
तानयेवहि
tānáyevahi
तानयेमहि
tānáyemahi
Participles
तानयत्
tānáyat
तानयमान / तानयान¹
tānáyamāna / tānayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अतानयत् (átānayat), अतानयत (átānayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतानयत्
átānayat
अतानयताम्
átānayatām
अतानयन्
átānayan
अतानयत
átānayata
अतानयेताम्
átānayetām
अतानयन्त
átānayanta
Second अतानयः
átānayaḥ
अतानयतम्
átānayatam
अतानयत
átānayata
अतानयथाः
átānayathāḥ
अतानयेथाम्
átānayethām
अतानयध्वम्
átānayadhvam
First अतानयम्
átānayam
अतानयाव
átānayāva
अतानयाम
átānayāma
अतानये
átānaye
अतानयावहि
átānayāvahi
अतानयामहि
átānayāmahi

Descendants[edit]

References[edit]