ऊर्णवाभि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

ऊर्णा (ūrṇā, wool) + Proto-Indo-European *webʰ- (to weave, braid), referring to the spider weaving silken strands. Compare English weave, web. The term is alternatively read as ऊर्णावाभि (ūrṇāvā́bhi).

Pronunciation[edit]

Noun[edit]

ऊर्णवाभि (ūrṇavā́bhi) stemm

  1. a spider
    • c. 700 BCE, Bṛhadāraṇyaka Upaniṣad 2.1.20:
      स यथोर्णवाभिस् तन्तुनोच्चरेत्। यथाग्नेः क्षुद्रा विष्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानो व्युच्चरन्ति तस्योपनिषत्सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम्
      sa yathorṇavābhis tantunoccaret. yathāgneḥ kṣudrā viṣphuliṅgā vyuccarantyevamevāsmādātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni sarva eta ātmāno vyuccaranti tasyopaniṣatsatyasya satyamiti prāṇā vai satyaṃ teṣāmeṣa satyam
      As a spider sends forth itself by its thread, and as tiny sparks spring forth from a fire, so indeed do all the vital functions, all the worlds, all the gods, and all beings spring from this Self. Its hidden name (upaniṣad) is 'The truth behind the truth', for the truth consists of the vital functions, and the self is the truth behind the vital functions.
    • c. 1000 BCE, Maitrāyaṇīya Upaniṣad 1.6.9:
      कालकाञ्जा वा असुरा इष्टका अचिन्वत दिवमारोक्ष्यामा इति तानिन्द्रो ब्राह्मणो ब्रुवाण उपैत् स एतामिष्टकामप्युपाधत्त प्रथमा इव दिवमाक्रमन्त अथ स ताम् आबृहत् तेऽसुराः पापीयांसो भवन्तोऽपाभ्रंशन्त या उत्तमा आस्तां तौ यमश्वा अभवताम् येऽधरे त ऊर्णावाभयः
      kālakāñjā vā asurā iṣṭakā acinvata divamārokṣyāmā iti tānindro brāhmaṇo bruvāṇa upait sa etāmiṣṭakāmapyupādhatta prathamā iva divamākramanta atha sa tām ābṛhat teʼsurāḥ pāpīyāṃso bhavantoʼpābhraṃśanta yā uttamā āstāṃ tau yamaśvā abhavatām yeʼdhare ta ūrṇāvābhayaḥ
      The Asuras called Kālakāñja attempted to stack an altar up to the sky. Indra, passing himself off as a Brahmin, inserted one of his bricks into the altar. As soon as the Kālakāñja ascended, Indra removed the brick and they fell: the two who were at the top became Yama's dogs, the others who remained further down, they became spiders.

Declension[edit]

Masculine i-stem declension of ऊर्णवाभि (ūrṇavā́bhi)
Singular Dual Plural
Nominative ऊर्णवाभिः
ūrṇavā́bhiḥ
ऊर्णवाभी
ūrṇavā́bhī
ऊर्णवाभयः
ūrṇavā́bhayaḥ
Vocative ऊर्णवाभे
ū́rṇavābhe
ऊर्णवाभी
ū́rṇavābhī
ऊर्णवाभयः
ū́rṇavābhayaḥ
Accusative ऊर्णवाभिम्
ūrṇavā́bhim
ऊर्णवाभी
ūrṇavā́bhī
ऊर्णवाभीन्
ūrṇavā́bhīn
Instrumental ऊर्णवाभिना / ऊर्णवाभ्या¹
ūrṇavā́bhinā / ūrṇavā́bhyā¹
ऊर्णवाभिभ्याम्
ūrṇavā́bhibhyām
ऊर्णवाभिभिः
ūrṇavā́bhibhiḥ
Dative ऊर्णवाभये
ūrṇavā́bhaye
ऊर्णवाभिभ्याम्
ūrṇavā́bhibhyām
ऊर्णवाभिभ्यः
ūrṇavā́bhibhyaḥ
Ablative ऊर्णवाभेः / ऊर्णवाभ्यः¹
ūrṇavā́bheḥ / ūrṇavā́bhyaḥ¹
ऊर्णवाभिभ्याम्
ūrṇavā́bhibhyām
ऊर्णवाभिभ्यः
ūrṇavā́bhibhyaḥ
Genitive ऊर्णवाभेः / ऊर्णवाभ्यः¹
ūrṇavā́bheḥ / ūrṇavā́bhyaḥ¹
ऊर्णवाभ्योः
ūrṇavā́bhyoḥ
ऊर्णवाभीनाम्
ūrṇavā́bhīnām
Locative ऊर्णवाभौ / ऊर्णवाभा¹
ūrṇavā́bhau / ūrṇavā́bhā¹
ऊर्णवाभ्योः
ūrṇavā́bhyoḥ
ऊर्णवाभिषु
ūrṇavā́bhiṣu
Notes
  • ¹Vedic

Derived terms[edit]

References[edit]