उड्डीयन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

उड्डी (uḍḍī) +‎ -अन (-ana).

Pronunciation[edit]

  • (Vedic) IPA(key): /uɖ.ɖiː.jɐ.nɐ/, [uɖ̚.ɖiː.jɐ.nɐ]
  • (Classical) IPA(key): /uɖˈɖiː.jɐ.n̪ɐ/, [uɖ̚ˈɖiː.jɐ.n̪ɐ]

Noun[edit]

उड्डीयन (uḍḍīyana) stemn (root उड्डी)

  1. flying up, soaring

Declension[edit]

Neuter a-stem declension of उड्डीयन (uḍḍīyana)
Singular Dual Plural
Nominative उड्डीयनम्
uḍḍīyanam
उड्डीयने
uḍḍīyane
उड्डीयनानि / उड्डीयना¹
uḍḍīyanāni / uḍḍīyanā¹
Vocative उड्डीयन
uḍḍīyana
उड्डीयने
uḍḍīyane
उड्डीयनानि / उड्डीयना¹
uḍḍīyanāni / uḍḍīyanā¹
Accusative उड्डीयनम्
uḍḍīyanam
उड्डीयने
uḍḍīyane
उड्डीयनानि / उड्डीयना¹
uḍḍīyanāni / uḍḍīyanā¹
Instrumental उड्डीयनेन
uḍḍīyanena
उड्डीयनाभ्याम्
uḍḍīyanābhyām
उड्डीयनैः / उड्डीयनेभिः¹
uḍḍīyanaiḥ / uḍḍīyanebhiḥ¹
Dative उड्डीयनाय
uḍḍīyanāya
उड्डीयनाभ्याम्
uḍḍīyanābhyām
उड्डीयनेभ्यः
uḍḍīyanebhyaḥ
Ablative उड्डीयनात्
uḍḍīyanāt
उड्डीयनाभ्याम्
uḍḍīyanābhyām
उड्डीयनेभ्यः
uḍḍīyanebhyaḥ
Genitive उड्डीयनस्य
uḍḍīyanasya
उड्डीयनयोः
uḍḍīyanayoḥ
उड्डीयनानाम्
uḍḍīyanānām
Locative उड्डीयने
uḍḍīyane
उड्डीयनयोः
uḍḍīyanayoḥ
उड्डीयनेषु
uḍḍīyaneṣu
Notes
  • ¹Vedic

References[edit]

  • Apte, Macdonell (2022) “उड्डीयन”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]