इन्द्रागार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of इन्द्र (índra, Indra) +‎ आगार (āgāra, house, dwelling)

Pronunciation[edit]

Noun[edit]

इन्द्रागार (indrāgāra) stemn

  1. well

Declension[edit]

Neuter a-stem declension of इन्द्रागार (índrāgāra)
Singular Dual Plural
Nominative इन्द्रागारम्
índrāgāram
इन्द्रागारे
índrāgāre
इन्द्रागाराणि / इन्द्रागारा¹
índrāgārāṇi / índrāgārā¹
Vocative इन्द्रागार
índrāgāra
इन्द्रागारे
índrāgāre
इन्द्रागाराणि / इन्द्रागारा¹
índrāgārāṇi / índrāgārā¹
Accusative इन्द्रागारम्
índrāgāram
इन्द्रागारे
índrāgāre
इन्द्रागाराणि / इन्द्रागारा¹
índrāgārāṇi / índrāgārā¹
Instrumental इन्द्रागारेण
índrāgāreṇa
इन्द्रागाराभ्याम्
índrāgārābhyām
इन्द्रागारैः / इन्द्रागारेभिः¹
índrāgāraiḥ / índrāgārebhiḥ¹
Dative इन्द्रागाराय
índrāgārāya
इन्द्रागाराभ्याम्
índrāgārābhyām
इन्द्रागारेभ्यः
índrāgārebhyaḥ
Ablative इन्द्रागारात्
índrāgārāt
इन्द्रागाराभ्याम्
índrāgārābhyām
इन्द्रागारेभ्यः
índrāgārebhyaḥ
Genitive इन्द्रागारस्य
índrāgārasya
इन्द्रागारयोः
índrāgārayoḥ
इन्द्रागाराणाम्
índrāgārāṇām
Locative इन्द्रागारे
índrāgāre
इन्द्रागारयोः
índrāgārayoḥ
इन्द्रागारेषु
índrāgāreṣu
Notes
  • ¹Vedic