आज्ञाकारिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From आज्ञा (ājñā) +‎ -कारिन् (-kārin).

Pronunciation[edit]

Adjective[edit]

आज्ञाकारिन् (ājñākārin) stem

  1. one who executes orders, a minister

Declension[edit]

Masculine in-stem declension of आज्ञाकारिन् (ājñākārin)
Singular Dual Plural
Nominative आज्ञाकारी
ājñākārī
आज्ञाकारिणौ / आज्ञाकारिणा¹
ājñākāriṇau / ājñākāriṇā¹
आज्ञाकारिणः
ājñākāriṇaḥ
Vocative आज्ञाकारिन्
ājñākārin
आज्ञाकारिणौ / आज्ञाकारिणा¹
ājñākāriṇau / ājñākāriṇā¹
आज्ञाकारिणः
ājñākāriṇaḥ
Accusative आज्ञाकारिणम्
ājñākāriṇam
आज्ञाकारिणौ / आज्ञाकारिणा¹
ājñākāriṇau / ājñākāriṇā¹
आज्ञाकारिणः
ājñākāriṇaḥ
Instrumental आज्ञाकारिणा
ājñākāriṇā
आज्ञाकारिभ्याम्
ājñākāribhyām
आज्ञाकारिभिः
ājñākāribhiḥ
Dative आज्ञाकारिणे
ājñākāriṇe
आज्ञाकारिभ्याम्
ājñākāribhyām
आज्ञाकारिभ्यः
ājñākāribhyaḥ
Ablative आज्ञाकारिणः
ājñākāriṇaḥ
आज्ञाकारिभ्याम्
ājñākāribhyām
आज्ञाकारिभ्यः
ājñākāribhyaḥ
Genitive आज्ञाकारिणः
ājñākāriṇaḥ
आज्ञाकारिणोः
ājñākāriṇoḥ
आज्ञाकारिणाम्
ājñākāriṇām
Locative आज्ञाकारिणि
ājñākāriṇi
आज्ञाकारिणोः
ājñākāriṇoḥ
आज्ञाकारिषु
ājñākāriṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of आज्ञाकारिणी (ājñākāriṇī)
Singular Dual Plural
Nominative आज्ञाकारिणी
ājñākāriṇī
आज्ञाकारिण्यौ / आज्ञाकारिणी¹
ājñākāriṇyau / ājñākāriṇī¹
आज्ञाकारिण्यः / आज्ञाकारिणीः¹
ājñākāriṇyaḥ / ājñākāriṇīḥ¹
Vocative आज्ञाकारिणि
ājñākāriṇi
आज्ञाकारिण्यौ / आज्ञाकारिणी¹
ājñākāriṇyau / ājñākāriṇī¹
आज्ञाकारिण्यः / आज्ञाकारिणीः¹
ājñākāriṇyaḥ / ājñākāriṇīḥ¹
Accusative आज्ञाकारिणीम्
ājñākāriṇīm
आज्ञाकारिण्यौ / आज्ञाकारिणी¹
ājñākāriṇyau / ājñākāriṇī¹
आज्ञाकारिणीः
ājñākāriṇīḥ
Instrumental आज्ञाकारिण्या
ājñākāriṇyā
आज्ञाकारिणीभ्याम्
ājñākāriṇībhyām
आज्ञाकारिणीभिः
ājñākāriṇībhiḥ
Dative आज्ञाकारिण्यै
ājñākāriṇyai
आज्ञाकारिणीभ्याम्
ājñākāriṇībhyām
आज्ञाकारिणीभ्यः
ājñākāriṇībhyaḥ
Ablative आज्ञाकारिण्याः / आज्ञाकारिण्यै²
ājñākāriṇyāḥ / ājñākāriṇyai²
आज्ञाकारिणीभ्याम्
ājñākāriṇībhyām
आज्ञाकारिणीभ्यः
ājñākāriṇībhyaḥ
Genitive आज्ञाकारिण्याः / आज्ञाकारिण्यै²
ājñākāriṇyāḥ / ājñākāriṇyai²
आज्ञाकारिण्योः
ājñākāriṇyoḥ
आज्ञाकारिणीनाम्
ājñākāriṇīnām
Locative आज्ञाकारिण्याम्
ājñākāriṇyām
आज्ञाकारिण्योः
ājñākāriṇyoḥ
आज्ञाकारिणीषु
ājñākāriṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of आज्ञाकारिन् (ājñākārin)
Singular Dual Plural
Nominative आज्ञाकारि
ājñākāri
आज्ञाकारिणी
ājñākāriṇī
आज्ञाकारीणि
ājñākārīṇi
Vocative आज्ञाकारि / आज्ञाकारिन्
ājñākāri / ājñākārin
आज्ञाकारिणी
ājñākāriṇī
आज्ञाकारीणि
ājñākārīṇi
Accusative आज्ञाकारि
ājñākāri
आज्ञाकारिणी
ājñākāriṇī
आज्ञाकारीणि
ājñākārīṇi
Instrumental आज्ञाकारिणा
ājñākāriṇā
आज्ञाकारिभ्याम्
ājñākāribhyām
आज्ञाकारिभिः
ājñākāribhiḥ
Dative आज्ञाकारिणे
ājñākāriṇe
आज्ञाकारिभ्याम्
ājñākāribhyām
आज्ञाकारिभ्यः
ājñākāribhyaḥ
Ablative आज्ञाकारिणः
ājñākāriṇaḥ
आज्ञाकारिभ्याम्
ājñākāribhyām
आज्ञाकारिभ्यः
ājñākāribhyaḥ
Genitive आज्ञाकारिणः
ājñākāriṇaḥ
आज्ञाकारिणोः
ājñākāriṇoḥ
आज्ञाकारिणाम्
ājñākāriṇām
Locative आज्ञाकारिणि
ājñākāriṇi
आज्ञाकारिणोः
ājñākāriṇoḥ
आज्ञाकारिषु
ājñākāriṣu

References[edit]