Wiktionary:Sandbox

From Wiktionary, the free dictionary
(Redirected from Wiktionary:SB)
Jump to navigation Jump to search

This is the sandbox, a page for experimenting with editing Wiktionary pages. Feel free to try out your skills at formatting here by editing this page. Alternatively, you may want to read through How to edit a page for explanations.

Please do not place copyrighted, offensive or libelous content in the sandbox.

NOTE: Any content added to this page may be deleted in twelve hours or less. Do not use this page for anything that you want to keep.

Quick reset: replace contents of this page with {{subst:/Default}}



Feminine ā-stem declension of ज्या (jyā)
Singular Dual Plural
Nominative ज्याः
jyāḥ
ज्यौ / ज्या¹
jyau / jyā¹
ज्याः
jyāḥ
Vocative ज्याः
jyāḥ
ज्यौ / ज्या¹
jyau / jyā¹
ज्याः
jyāḥ
Accusative ज्याम्
jyām
ज्यौ / ज्या¹
jyau / jyā¹
ज्याः / ज्यः²
jyāḥ / jyaḥ²
Instrumental ज्या
jyā
ज्याभ्याम्
jyābhyām
ज्याभिः
jyābhiḥ
Dative ज्ये
jye
ज्याभ्याम्
jyābhyām
ज्याभ्यः
jyābhyaḥ
Ablative ज्यः
jyaḥ
ज्याभ्याम्
jyābhyām
ज्याभ्यः
jyābhyaḥ
Genitive ज्यः
jyaḥ
ज्योः
jyoḥ
ज्यानाम् / ज्याम्²
jyānām / jyām²
Locative ज्यि
jyi
ज्योः
jyoḥ
ज्यासु
jyāsu
Notes
  • ¹Vedic
  • ²Perhaps
Feminine ā-stem declension of ज्या (jyā)
Singular Dual Plural
Nominative ज्याः
jyāḥ
ज्यौ / ज्या¹
jyau / jyā¹
ज्याः
jyāḥ
Vocative ज्याः
jyāḥ
ज्यौ / ज्या¹
jyau / jyā¹
ज्याः
jyāḥ
Accusative ज्याम्
jyām
ज्यौ / ज्या¹
jyau / jyā¹
ज्याः / ज्यः²
jyāḥ / jyaḥ²
Instrumental ज्या
jyā
ज्याभ्याम्
jyābhyām
ज्याभिः
jyābhiḥ
Dative ज्ये
jye
ज्याभ्याम्
jyābhyām
ज्याभ्यः
jyābhyaḥ
Ablative ज्यः
jyaḥ
ज्याभ्याम्
jyābhyām
ज्याभ्यः
jyābhyaḥ
Genitive ज्यः
jyaḥ
ज्योः
jyoḥ
ज्यानाम् / ज्याम्²
jyānām / jyām²
Locative ज्यि
jyi
ज्योः
jyoḥ
ज्यासु
jyāsu
Notes
  • ¹Vedic
  • ²Perhaps
Feminine ā-stem declension of ज्या (jyā)
Singular Dual Plural
Nominative ज्या
jyā
ज्ये
jye
ज्याः
jyāḥ
Vocative ज्ये
jye
ज्ये
jye
ज्याः
jyāḥ
Accusative ज्याम्
jyām
ज्ये
jye
ज्याः
jyāḥ
Instrumental ज्यया / ज्या¹
jyayā / jyā¹
ज्याभ्याम्
jyābhyām
ज्याभिः
jyābhiḥ
Dative ज्यायै
jyāyai
ज्याभ्याम्
jyābhyām
ज्याभ्यः
jyābhyaḥ
Ablative ज्यायाः / ज्यायै²
jyāyāḥ / jyāyai²
ज्याभ्याम्
jyābhyām
ज्याभ्यः
jyābhyaḥ
Genitive ज्यायाः / ज्यायै²
jyāyāḥ / jyāyai²
ज्ययोः
jyayoḥ
ज्यानाम्
jyānām
Locative ज्यायाम्
jyāyām
ज्ययोः
jyayoḥ
ज्यासु
jyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ā-stem declension of जिया (jiyā)
Singular Dual Plural
Nominative जियाः
jiyāḥ
जियौ / जिया¹
jiyau / jiyā¹
जियाः
jiyāḥ
Vocative जियाः
jiyāḥ
जियौ / जिया¹
jiyau / jiyā¹
जियाः
jiyāḥ
Accusative जियाम्
jiyām
जियौ / जिया¹
jiyau / jiyā¹
जियाः / जियः²
jiyāḥ / jiyaḥ²
Instrumental जिया
jiyā
जियाभ्याम्
jiyābhyām
जियाभिः
jiyābhiḥ
Dative जिये
jiye
जियाभ्याम्
jiyābhyām
जियाभ्यः
jiyābhyaḥ
Ablative जियः
jiyaḥ
जियाभ्याम्
jiyābhyām
जियाभ्यः
jiyābhyaḥ
Genitive जियः
jiyaḥ
जियोः
jiyoḥ
जियानाम् / जियाम्²
jiyānām / jiyām²
Locative जियि
jiyi
जियोः
jiyoḥ
जियासु
jiyāsu
Notes
  • ¹Vedic
  • ²Perhaps
Feminine ā-stem declension of जिया (jiyā)
Singular Dual Plural
Nominative जिया
jiyā
जिये
jiye
जियाः
jiyāḥ
Vocative जिये
jiye
जिये
jiye
जियाः
jiyāḥ
Accusative जियाम्
jiyām
जिये
jiye
जियाः
jiyāḥ
Instrumental जियया / जिया¹
jiyayā / jiyā¹
जियाभ्याम्
jiyābhyām
जियाभिः
jiyābhiḥ
Dative जियायै
jiyāyai
जियाभ्याम्
jiyābhyām
जियाभ्यः
jiyābhyaḥ
Ablative जियायाः / जियायै²
jiyāyāḥ / jiyāyai²
जियाभ्याम्
jiyābhyām
जियाभ्यः
jiyābhyaḥ
Genitive जियायाः / जियायै²
jiyāyāḥ / jiyāyai²
जिययोः
jiyayoḥ
जियानाम्
jiyānām
Locative जियायाम्
jiyāyām
जिययोः
jiyayoḥ
जियासु
jiyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas


test